Original

ज्वलनेन परीतानि तोरणानि चकाशिरे ।विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ॥ १५ ॥

Segmented

ज्वलनेन परीतानि तोरणानि चकाशिरे विद्युद्भिः इव नद्धानि मेघ-जालानि घर्मगे

Analysis

Word Lemma Parse
ज्वलनेन ज्वलन pos=n,g=m,c=3,n=s
परीतानि परी pos=va,g=n,c=1,n=p,f=part
तोरणानि तोरण pos=n,g=n,c=1,n=p
चकाशिरे काश् pos=v,p=3,n=p,l=lit
विद्युद्भिः विद्युत् pos=n,g=,c=3,n=p
इव इव pos=i
नद्धानि नह् pos=va,g=n,c=1,n=p,f=part
मेघ मेघ pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
घर्मगे घर्मग pos=n,g=m,c=7,n=s