Original

क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ।नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः ॥ १४ ॥

Segmented

क्रौञ्च-बर्हिण-वीणानाम् भूषणानाम् च निस्वनैः नादितानि अचल-आभानि वेश्मन् अग्निः ददाह सः

Analysis

Word Lemma Parse
क्रौञ्च क्रौञ्च pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वीणानाम् वीणा pos=n,g=f,c=6,n=p
भूषणानाम् भूषण pos=n,g=n,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
नादितानि नादय् pos=va,g=n,c=1,n=p,f=part
अचल अचल pos=n,comp=y
आभानि आभ pos=a,g=n,c=1,n=p
वेश्मन् वेश्मन् pos=n,g=n,c=2,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s