Original

रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ।मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् ॥ १३ ॥

Segmented

रत्न-चित्र-गवाक्षानि स अधिष्ठानानि सर्वशः मणि-विद्रुम-चित्राणि स्पृः इव च भास्करम्

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
चित्र चित्र pos=a,comp=y
गवाक्षानि गवाक्ष pos=n,g=n,c=1,n=p
pos=i
अधिष्ठानानि अधिष्ठान pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
मणि मणि pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
चित्राणि चित्र pos=a,g=n,c=1,n=p
स्पृः स्पृश् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s