Original

तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् ।अदहत्पावकस्तत्र जज्वाल च पुनः पुनः ॥ ११ ॥

Segmented

तेषाम् गृह-सहस्राणि तदा लङ्का-निवासिनाम् अदहत् पावकः तत्र जज्वाल च पुनः पुनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
गृह गृह pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तदा तदा pos=i
लङ्का लङ्का pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p
अदहत् दह् pos=v,p=3,n=s,l=lan
पावकः पावक pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i