Original

पतितैः पर्वताकारैर्वानरैरभिसंकुलाम् ।शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम् ॥ ९ ॥

Segmented

पतितैः पर्वत-आकारैः वानरैः अभिसंकुलाम् शस्त्रैः च पतितैः दीप्तैः ददृशाते वसुंधराम्

Analysis

Word Lemma Parse
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
पर्वत पर्वत pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
अभिसंकुलाम् अभिसंकुल pos=a,g=f,c=2,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
दीप्तैः दीप् pos=va,g=n,c=3,n=p,f=part
ददृशाते दृश् pos=v,p=3,n=d,l=lit
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s