Original

छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः ।स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥ ८ ॥

Segmented

छिन्न-लाङ्गूल-हस्त-ऊरू-पाद-अङ्गुलि-शिरोधरा स्रवद्भिः क्षतजम् गात्रैः प्रस्रवद्भिः समन्ततः

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
लाङ्गूल लाङ्गूल pos=n,comp=y
हस्त हस्त pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
पाद पाद pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
शिरोधरा शिरोधरा pos=n,g=m,c=3,n=p
स्रवद्भिः स्रु pos=va,g=n,c=3,n=p,f=part
क्षतजम् क्षतज pos=n,g=n,c=2,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
प्रस्रवद्भिः प्रस्रु pos=va,g=n,c=3,n=p,f=part
समन्ततः समन्ततः pos=i