Original

तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ ।उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ७ ॥

Segmented

तौ उभौ युगपद् वीरौ हनुमन्त् राक्षस-उत्तमौ उल्का-हस्तौ तदा रात्रौ रण-शीर्षे विचेरतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
युगपद् युगपद् pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
हनुमन्त् हनुमन्त् pos=i
राक्षस राक्षस pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
उल्का उल्का pos=n,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
तदा तदा pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
रण रण pos=n,comp=y
शीर्षे शीर्ष pos=n,g=n,c=7,n=s
विचेरतुः विचर् pos=v,p=3,n=d,l=lit