Original

ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः ।निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ ६८ ॥

Segmented

ततो हरिः गन्धवह-आत्मजः तु तम् ओषधी-शैलम् उदग्र-वीर्यः निनाय वेगात् हिमवन्तम् एव पुनः च रामेण समाजगाम

Analysis

Word Lemma Parse
ततो ततस् pos=i
हरिः हरि pos=n,g=m,c=1,n=s
गन्धवह गन्धवह pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
ओषधी ओषधी pos=n,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
उदग्र उदग्र pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
निनाय नी pos=v,p=3,n=s,l=lit
वेगात् वेग pos=n,g=m,c=5,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
एव एव pos=i
पुनः पुनर् pos=i
pos=i
रामेण राम pos=n,g=m,c=3,n=s
समाजगाम समागम् pos=v,p=3,n=s,l=lit