Original

तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् ।बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ ६७ ॥

Segmented

तौ अपि उभौ मानुष-राज-पुत्रौ तम् गन्धम् आघ्राय महौषधीनाम् बभूवतुः तत्र तदा विशल्यौ उत्तस्थुः अन्ये च हरि-प्रवीराः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
मानुष मानुष pos=a,comp=y
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
महौषधीनाम् महौषधी pos=n,g=f,c=6,n=p
बभूवतुः भू pos=v,p=3,n=d,l=lit
तत्र तत्र pos=i
तदा तदा pos=i
विशल्यौ विशल्य pos=a,g=m,c=1,n=d
उत्तस्थुः उत्था pos=v,p=3,n=p,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
हरि हरि pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p