Original

ततो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्ये ।हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः ॥ ६६ ॥

Segmented

ततो महात्मा निपपात तस्मिञ् शैल-उत्तमे वानर-सैन्य-मध्ये हरि-उत्तमेभ्यः शिरसा अभिवाद्य विभीषणम् तत्र च सस्वजे सः

Analysis

Word Lemma Parse
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
तस्मिञ् तद् pos=n,g=m,c=7,n=s
शैल शैल pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
वानर वानर pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
हरि हरि pos=n,comp=y
उत्तमेभ्यः उत्तम pos=a,g=m,c=5,n=p
शिरसा शिरस् pos=n,g=n,c=3,n=s
अभिवाद्य अभिवादय् pos=vi
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
pos=i
सस्वजे स्वज् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s