Original

तं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद ।तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ ६५ ॥

Segmented

तम् वानराः प्रेक्ष्य तदा विनेदुः स तान् अपि प्रेक्ष्य मुदा ननाद तेषाम् समुद्घुः-रवम् निशम्य लङ्का-आलयाः भीमतरम् विनेदुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वानराः वानर pos=n,g=m,c=1,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
तदा तदा pos=i
विनेदुः विनद् pos=v,p=3,n=p,l=lit
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
मुदा मुद् pos=n,g=f,c=3,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
समुद्घुः समुद्घुष् pos=va,comp=y,f=part
रवम् रव pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
लङ्का लङ्का pos=n,comp=y
आलयाः आलय pos=n,g=m,c=1,n=p
भीमतरम् भीमतर pos=a,g=n,c=2,n=s
विनेदुः विनद् pos=v,p=3,n=p,l=lit