Original

स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु ।सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवोद्धृतेन ॥ ६४ ॥

Segmented

स तेन शैलेन भृशम् रराज शैल-उपमः गन्धवह-आत्मजः तु सहस्रधारेण स पावकेन चक्रेण खे विष्णुः इव उद्धृतेन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
शैलेन शैल pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i
रराज राज् pos=v,p=3,n=s,l=lit
शैल शैल pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
गन्धवह गन्धवह pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तु तु pos=i
सहस्रधारेण सहस्रधार pos=n,g=m,c=3,n=s
pos=i
पावकेन पावक pos=n,g=n,c=3,n=s
चक्रेण चक्र pos=n,g=n,c=3,n=s
खे pos=n,g=n,c=7,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
उद्धृतेन उद्धृ pos=va,g=n,c=3,n=s,f=part