Original

स भास्कराध्वानमनुप्रपन्नस्तद्भास्कराभं शिखरं प्रगृह्य ।बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः ॥ ६३ ॥

Segmented

स भास्कर-अध्वानम् अनुप्रपन्नस् तद् भास्कर-आभम् शिखरम् प्रगृह्य बभौ तदा भास्कर-संनिकाशः रवेः समीपे प्रतिभास्कर-आभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भास्कर भास्कर pos=n,comp=y
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
अनुप्रपन्नस् अनुप्रपद् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
भास्कर भास्कर pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
बभौ भा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भास्कर भास्कर pos=n,comp=y
संनिकाशः संनिकाश pos=a,g=m,c=1,n=s
रवेः रवि pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
प्रतिभास्कर प्रतिभास्कर pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s