Original

स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरान्सुरेन्द्रान् ।संस्तूयमानः खचरैरनेकैर्जगाम वेगाद्गरुडोग्रवीर्यः ॥ ६२ ॥

Segmented

स तम् समुत्पाट्य खम् उत्पपात वित्रास्य लोकान् स सुरान् सुर-इन्द्रान् संस्तूयमानः खचरैः अनेकैः जगाम वेगाद् गरुड-उग्र-वीर्यः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समुत्पाट्य समुत्पाटय् pos=vi
खम् pos=n,g=n,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
वित्रास्य वित्रासय् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
सुरान् सुर pos=n,g=m,c=2,n=p
सुर सुर pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
संस्तूयमानः संस्तु pos=va,g=m,c=1,n=s,f=part
खचरैः खचर pos=n,g=m,c=3,n=p
अनेकैः अनेक pos=a,g=m,c=3,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
वेगाद् वेग pos=n,g=m,c=5,n=s
गरुड गरुड pos=n,comp=y
उग्र उग्र pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s