Original

स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् ।विकीर्णकूटं चलिताग्रसानुं प्रगृह्य वेगात्सहसोन्ममाथ ॥ ६१ ॥

Segmented

स तस्य शृङ्गम् स नगम् स नागम् स काञ्चनम् धातु-सहस्र-जुष्टम् विकीर्ण-कूटम् चलित-अग्र-सानुम् प्रगृह्य वेगात् सहसा उन्ममाथ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
pos=i
नगम् नग pos=n,g=n,c=2,n=s
pos=i
नागम् नाग pos=n,g=n,c=2,n=s
pos=i
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
धातु धातु pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
कूटम् कूट pos=n,g=m,c=2,n=s
चलित चल् pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
सानुम् सानु pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
वेगात् वेग pos=n,g=m,c=5,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit