Original

किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः ।पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ ६० ॥

Segmented

किम् एतद् एवम् सु विनिश्चितम् ते यद् राघवे न असि कृत-अनुकम्पः पश्य अद्य मद्-बाहु-बल-अभिभूतः विकीर्णम् आत्मानम् अथो नग-इन्द्र

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
सु सु pos=i
विनिश्चितम् विनिश्चि pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यद् यत् pos=i
राघवे राघव pos=n,g=m,c=7,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
अनुकम्पः अनुकम्पा pos=n,g=m,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
विकीर्णम् विकृ pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अथो अथो pos=i
नग नग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s