Original

एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् ।यो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥ ६ ॥

Segmented

एतस्मिन् निहते सैन्ये वानराणाम् तरस्विनाम् यो यो धारयते प्राणान् तम् तम् आश्वासयावहे

Analysis

Word Lemma Parse
एतस्मिन् एतद् pos=n,g=n,c=7,n=s
निहते निहन् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
प्राणान् प्राण pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आश्वासयावहे आश्वासय् pos=v,p=1,n=d,l=lat