Original

स ता महात्मा हनुमानपश्यंश्चुकोप कोपाच्च भृशं ननाद ।अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ ५९ ॥

Segmented

स ता महात्मा हनुमान् अपश्यंः चुकोप कोपात् च भृशम् ननाद अमृष्यमाणो अग्नि-निकाश-चक्षुः महीधर-इन्द्रम् तम् उवाच वाक्यम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ता तद् pos=n,g=f,c=2,n=p
महात्मा महात्मन् pos=a,g=m,c=1,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
अपश्यंः अपश्यत् pos=a,g=m,c=1,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
कोपात् कोप pos=n,g=m,c=5,n=s
pos=i
भृशम् भृशम् pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
अमृष्यमाणो अमृष्यमाण pos=a,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
निकाश निकाश pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
महीधर महीधर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s