Original

महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे ।विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ५८ ॥

Segmented

महौषधी तु ताः सर्वाः तस्मिन् पर्वत-सत्तमे विज्ञाय अर्थिनम् आयान्तम् ततो जग्मुः अदर्शनम्

Analysis

Word Lemma Parse
महौषधी महौषधी pos=n,g=f,c=1,n=p
तु तु pos=i
ताः तद् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
पर्वत पर्वत pos=n,comp=y
सत्तमे सत्तम pos=a,g=m,c=7,n=s
विज्ञाय विज्ञा pos=vi
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s