Original

स योजनसहस्राणि समतीत्य महाकपिः ।दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ५७ ॥

Segmented

स योजन-सहस्राणि समतीत्य महा-कपिः दिव्य-ओषधि-धरम् शैलम् व्यचरत् मारुतात्मजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
योजन योजन pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
समतीत्य समती pos=vi
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
ओषधि ओषधि pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s