Original

स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः ।आप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥ ५६ ॥

Segmented

स तम् समीक्ष्य अनल-रश्मि-दीप्तम् विसिष्मिये वासव-दूत-सूनुः आप्लुत्य तम् च औषधि-पर्वत-इन्द्रम् तत्र ओषधीनाम् विचयम् चकार

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
अनल अनल pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
विसिष्मिये विस्मि pos=v,p=3,n=s,l=lit
वासव वासव pos=n,comp=y
दूत दूत pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
आप्लुत्य आप्लु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
औषधि औषधि pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
ओषधीनाम् ओषधि pos=n,g=f,c=6,n=p
विचयम् विचय pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit