Original

कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् ।स दीप्तसर्वौषधिसंप्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ ५५ ॥

Segmented

कैलासम् अग्र्यम् हिमवत्-शिलाम् च तथा ऋषभम् काञ्चन-शैलम् अग्र्यम् स दीप्त-सर्व-ओषधि-संप्रदीप्तम् ददर्श सर्व-औषधि-पर्वत-इन्द्रम्

Analysis

Word Lemma Parse
कैलासम् कैलास pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
हिमवत् हिमवन्त् pos=n,comp=y
शिलाम् शिला pos=n,g=f,c=2,n=s
pos=i
तथा तथा pos=i
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
काञ्चन काञ्चन pos=a,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
संप्रदीप्तम् संप्रदीप् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
औषधि औषधि pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s