Original

स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम् ।ददर्श पुण्यानि महाश्रमाणि सुरर्षिसंघोत्तमसेवितानि ॥ ५२ ॥

Segmented

स तम् समासाद्य महा-नग-इन्द्रम् अतिप्रवृध्-उत्तम-घोर-शृङ्गम् ददर्श पुण्यानि महा-आश्रमानि सुर-ऋषि-संघ-उत्तम-सेवितानि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
नग नग pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अतिप्रवृध् अतिप्रवृध् pos=va,comp=y,f=part
उत्तम उत्तम pos=a,comp=y
घोर घोर pos=a,comp=y
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
महा महत् pos=a,comp=y
आश्रमानि आश्रम pos=n,g=n,c=2,n=p
सुर सुर pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
संघ संघ pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
सेवितानि सेव् pos=va,g=n,c=2,n=p,f=part