Original

ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः ।विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् ॥ ५ ॥

Segmented

ब्राह्मम् अस्त्रम् तदा धीमान् मानयित्वा तु मारुतिः विभीषण-वचः श्रुत्वा हनुमन्त् तम् अथ अब्रवीत्

Analysis

Word Lemma Parse
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तदा तदा pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
मानयित्वा मानय् pos=vi
तु तु pos=i
मारुतिः मारुति pos=n,g=m,c=1,n=s
विभीषण विभीषण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan