Original

स पर्वतान्वृक्षगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि ।स्फीताञ्जनांस्तानपि संप्रपश्यञ्जगाम वेगात्पितृतुल्यवेगः ॥ ४९ ॥

Segmented

स पर्वतान् वृक्ष-गणान् सरांसि नदीः तटाकानि पुर-उत्तमानि स्फीत-अञ्जनान् तान् अपि सम्प्रपश्यञ् जगाम वेगात् पितृ-तुल्य-वेगः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
वृक्ष वृक्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
तटाकानि तटाक pos=n,g=n,c=2,n=p
पुर पुर pos=n,comp=y
उत्तमानि उत्तम pos=a,g=n,c=2,n=p
स्फीत स्फीत pos=a,comp=y
अञ्जनान् अञ्जन pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
सम्प्रपश्यञ् सम्प्रदृश् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
वेगात् वेग pos=n,g=m,c=5,n=s
पितृ पितृ pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s