Original

स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् ।समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ४८ ॥

Segmented

स सागरम् घूर्णित-वीचि-मालम् तदा भृशम् भ्रामय्-सर्व-सत्त्वम् समीक्षमाणः सहसा जगाम चक्रम् यथा विष्णु-कर-अग्र-मुक्तम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
घूर्णित घूर्ण् pos=va,comp=y,f=part
वीचि वीचि pos=n,comp=y
मालम् माला pos=n,g=m,c=2,n=s
तदा तदा pos=i
भृशम् भृशम् pos=i
भ्रामय् भ्रामय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
समीक्षमाणः समीक्ष् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
चक्रम् चक्र pos=n,g=n,c=1,n=s
यथा यथा pos=i
विष्णु विष्णु pos=n,comp=y
कर कर pos=n,comp=y
अग्र अग्र pos=n,comp=y
मुक्तम् मुच् pos=va,g=n,c=1,n=s,f=part