Original

स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजंगारिनिकाशवीर्यः ।जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ ४७ ॥

Segmented

स तौ प्रसार्य उरग-भोग-कल्पौ भुजौ भुजङ्ग-अरि-निकाश-वीर्यः जगाम मेरुम् नग-राजम् अग्र्यम् दिशः प्रकर्षन्न् इव वायुसूनुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
प्रसार्य प्रसारय् pos=vi
उरग उरग pos=n,comp=y
भोग भोग pos=n,comp=y
कल्पौ कल्प pos=a,g=m,c=2,n=d
भुजौ भुज pos=n,g=m,c=2,n=d
भुजङ्ग भुजंग pos=n,comp=y
अरि अरि pos=n,comp=y
निकाश निकाश pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मेरुम् मेरु pos=n,g=m,c=2,n=s
नग नग pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रकर्षन्न् प्रकृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वायुसूनुः वायुसूनु pos=n,g=m,c=1,n=s