Original

स वृक्षषण्डांस्तरसा जहार शैलाञ्शिलाः प्राकृतवानरांश्च ।बाहूरुवेगोद्धतसंप्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥ ४६ ॥

Segmented

स वृक्ष-षण्डान् तरसा जहार शैलाञ् शिलाः प्राकृत-वानरान् च बाहु-ऊरू-वेग-उद्धत-सम्प्रणुन्नाः ते क्षीण-वेगासः सलिले निपेतुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
षण्डान् षण्ड pos=n,g=m,c=2,n=p
तरसा तरस् pos=n,g=n,c=3,n=s
जहार हृ pos=v,p=3,n=s,l=lit
शैलाञ् शैल pos=n,g=m,c=2,n=p
शिलाः शिला pos=n,g=f,c=2,n=p
प्राकृत प्राकृत pos=a,comp=y
वानरान् वानर pos=n,g=m,c=2,n=p
pos=i
बाहु बाहु pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
वेग वेग pos=n,comp=y
उद्धत उद्धन् pos=va,comp=y,f=part
सम्प्रणुन्नाः सम्प्रणुद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
क्षीण क्षि pos=va,comp=y,f=part
वेगासः वेग pos=n,g=m,c=1,n=p
सलिले सलिल pos=n,g=n,c=7,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit