Original

नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः ।राघवार्थे परं कर्म समैहत परंतपः ॥ ४४ ॥

Segmented

नमस्कृत्य अथ रामाय मारुतिः भीम-विक्रमः राघव-अर्थे परम् कर्म समैहत परंतपः

Analysis

Word Lemma Parse
नमस्कृत्य नमस्कृ pos=vi
अथ अथ pos=i
रामाय राम pos=n,g=m,c=4,n=s
मारुतिः मारुति pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
राघव राघव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परम् पर pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
समैहत समीह् pos=v,p=3,n=s,l=lan
परंतपः परंतप pos=a,g=m,c=1,n=s