Original

तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ।लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ ४३ ॥

Segmented

तस्य नानद्यमानस्य श्रुत्वा निनदम् अद्भुतम् लङ्का-स्थाः राक्षसाः सर्वे न शेकुः स्पन्दितुम् भयात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नानद्यमानस्य नानद् pos=va,g=m,c=6,n=s,f=part
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
लङ्का लङ्का pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
स्पन्दितुम् स्पन्द् pos=vi
भयात् भय pos=n,g=n,c=5,n=s