Original

पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् ।विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ ४२ ॥

Segmented

पद्भ्याम् तु शैलम् आपीड्य वडबामुख-वत् मुखम् विवृत्य उग्रम् ननाद उच्चैस् त्रासय् इव राक्षसान्

Analysis

Word Lemma Parse
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
तु तु pos=i
शैलम् शैल pos=n,g=m,c=2,n=s
आपीड्य आपीडय् pos=vi
वडबामुख वडबामुख pos=n,comp=y
वत् वत् pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
विवृत्य विवृ pos=vi
उग्रम् उग्र pos=a,g=n,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p