Original

स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥ ४० ॥

Segmented

स घूर्णित-महा-द्वारा प्रभञ्ज्-गृह-गोपुरा लङ्का त्रास-आकुला रात्रौ प्रनृत्ता इव अभवत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
घूर्णित घूर्ण् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
द्वारा द्वार pos=n,g=f,c=1,n=s
प्रभञ्ज् प्रभञ्ज् pos=va,comp=y,f=part
गृह गृह pos=n,comp=y
गोपुरा गोपुर pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
त्रास त्रास pos=n,comp=y
आकुला आकुल pos=a,g=f,c=1,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
प्रनृत्ता प्रनृत् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i