Original

तस्मै तु दत्तं परमास्त्रमेतत्स्वयम्भुवा ब्राह्मममोघवेगम् ।तन्मानयन्तौ यदि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥ ४ ॥

Segmented

तस्मै तु दत्तम् परम-अस्त्रम् एतत् स्वयम्भुवा ब्राह्मम् अमोघ-वेगम् तत् मानय् यदि राज-पुत्रौ निपातितौ को ऽत्र विषाद-कालः

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
तु तु pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
परम परम pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
स्वयम्भुवा स्वयम्भु pos=n,g=m,c=3,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
अमोघ अमोघ pos=a,comp=y
वेगम् वेग pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मानय् मानय् pos=va,g=m,c=1,n=d,f=part
यदि यदि pos=i
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
निपातितौ निपातय् pos=va,g=m,c=1,n=d,f=part
को pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
विषाद विषाद pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s