Original

तस्मिन्संपीड्यमाने तु भग्नद्रुमशिलातले ।न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ३९ ॥

Segmented

तस्मिन् सम्पीड्यमाने तु भग्न-द्रुम-शिला-तले न शेकुः वानराः स्थातुम् घूर्णमाने नग-उत्तमे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
सम्पीड्यमाने सम्पीडय् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
द्रुम द्रुम pos=n,comp=y
शिला शिला pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
वानराः वानर pos=n,g=m,c=1,n=p
स्थातुम् स्था pos=vi
घूर्णमाने घूर्ण् pos=va,g=m,c=7,n=s,f=part
नग नग pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s