Original

तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥ ३८ ॥

Segmented

तस्य पेतुः नगा भूमौ हरि-वेगात् च जज्वलुः शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
नगा नग pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
हरि हरि pos=n,comp=y
वेगात् वेग pos=n,g=m,c=5,n=s
pos=i
जज्वलुः ज्वल् pos=v,p=3,n=p,l=lit
शृङ्गाणि शृङ्ग pos=n,g=n,c=1,n=p
pos=i
व्यकीर्यन्त विकृ pos=v,p=3,n=p,l=lan
पीडितस्य पीडय् pos=va,g=m,c=6,n=s,f=part
हनूमता हनुमन्त् pos=n,g=,c=3,n=s