Original

हरिपादविनिर्भिन्नो निषसाद स पर्वतः ।न शशाक तदात्मानं सोढुं भृशनिपीडितः ॥ ३७ ॥

Segmented

हरि-पाद-विनिर्भिन्नः निषसाद स पर्वतः न शशाक तद्-आत्मानम् सोढुम् भृश-निपीडितः

Analysis

Word Lemma Parse
हरि हरि pos=n,comp=y
पाद पाद pos=n,comp=y
विनिर्भिन्नः विनिर्भिद् pos=va,g=m,c=1,n=s,f=part
निषसाद निषद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सोढुम् सह् pos=vi
भृश भृश pos=a,comp=y
निपीडितः निपीडय् pos=va,g=m,c=1,n=s,f=part