Original

स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् ।हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३६ ॥

Segmented

हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वीरो वीर pos=n,g=m,c=1,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s