Original

श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुंगवः ।आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ ३५ ॥

Segmented

श्रुत्वा जाम्बवतो वाक्यम् हनूमान् हरि-पुंगवः आपूर्यत बल-उद्धर्षैः तोय-वेगैः इव अर्णवः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
जाम्बवतो जाम्बवन्त् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
हरि हरि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
आपूर्यत आप्￞ pos=v,p=3,n=s,l=lan
बल बल pos=n,comp=y
उद्धर्षैः उद्धर्ष pos=n,g=m,c=3,n=p
तोय तोय pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
इव इव pos=i
अर्णवः अर्णव pos=n,g=m,c=1,n=s