Original

तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः ।द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ ३२ ॥

Segmented

तस्य वानर-शार्दूल चतस्रो मूर्ध्निसंभवाः द्रक्ष्यस्य् ओषधयो दीप्ता दीपयन्त्यो दिशो दश

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वानर वानर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
चतस्रो चतुर् pos=n,g=f,c=1,n=p
मूर्ध्निसंभवाः मूर्ध्निसंभव pos=a,g=f,c=1,n=p
द्रक्ष्यस्य् दृश् pos=v,p=2,n=s,l=lrt
ओषधयो ओषधि pos=n,g=f,c=1,n=p
दीप्ता दीप् pos=va,g=f,c=1,n=p,f=part
दीपयन्त्यो दीपय् pos=va,g=f,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p