Original

तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् ॥ ३१ ॥

Segmented

तयोः शिखरयोः मध्ये प्रदीप्तम् अतुल-प्रभम् सर्व-ओषधि-युतम् वीर द्रक्ष्यसि औषधि-पर्वतम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
शिखरयोः शिखर pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
अतुल अतुल pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
युतम् युत pos=a,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
औषधि औषधि pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s