Original

ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् ।कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ ३० ॥

Segmented

ततः काञ्चनम् अति उग्रम् ऋषभम् पर्वत-उत्तमम् कैलास-शिखरम् च अपि द्रक्ष्यसि अरि-निषूदनैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
कैलास कैलास pos=n,comp=y
शिखरम् शिखर pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
अरि अरि pos=n,comp=y
निषूदनैः निषूदन pos=n,g=m,c=8,n=s