Original

मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्राववशौ विषण्णौ ।स्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ॥ ३ ॥

Segmented

मा भैष्ट न अस्ति अत्र विषाद-कालः यद् आर्य-पुत्रौ अवशौ विषण्णौ स्वयम्भुवो वाक्यम् अथ उद्वह् यत् सादितौ इन्द्रजित्-अस्त्र-जालैः

Analysis

Word Lemma Parse
मा मा pos=i
भैष्ट भी pos=v,p=2,n=p,l=lun_unaug
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
विषाद विषाद pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
यद् यत् pos=i
आर्य आर्य pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अवशौ अवश pos=a,g=m,c=1,n=d
विषण्णौ विषद् pos=va,g=m,c=1,n=d,f=part
स्वयम्भुवो स्वयम्भु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
उद्वह् उद्वह् pos=va,g=m,c=1,n=d,f=part
यत् यत् pos=i
सादितौ सादय् pos=va,g=m,c=1,n=d,f=part
इन्द्रजित् इन्द्रजित् pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p