Original

ऋक्षवानरवीराणामनीकानि प्रहर्षय ।विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २८ ॥

Segmented

ऋक्ष-वानर-वीराणाम् अनीकानि प्रहर्षय विशल्यौ कुरु च अपि एतौ सादितौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
प्रहर्षय प्रहर्षय् pos=v,p=2,n=s,l=lot
विशल्यौ विशल्य pos=a,g=m,c=2,n=d
कुरु कृ pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
सादितौ सादय् pos=va,g=m,c=2,n=d,f=part
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d