Original

नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥ २७ ॥

Segmented

न अन्यः विक्रम-पर्याप्तः त्वम् एषाम् परमः सखा त्वद्-पराक्रम-कालः ऽयम् न अन्यम् पश्यामि कंचन

Analysis

Word Lemma Parse
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
विक्रम विक्रम pos=n,comp=y
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
परमः परम pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
पराक्रम पराक्रम pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s