Original

ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् ।आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि ॥ २६ ॥

Segmented

ततो अब्रवीत् महा-तेजाः हनूमन्तम् स जाम्बवान् आगच्छ हरि-शार्दूल वानरान् त्रा अर्हसि

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
आगच्छ आगम् pos=v,p=2,n=s,l=lot
हरि हरि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
त्रा त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat