Original

श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः ।पुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः ॥ २५ ॥

Segmented

श्रुत्वा हनुमतो वाक्यम् तथा अपि व्यथ्-इन्द्रियः पुनः जातम् इव आत्मानम् स मेने ऋक्ष-पुंगवः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हनुमतो हनुमन्त् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
अपि अपि pos=i
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
जातम् जन् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
ऋक्ष ऋक्ष pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s