Original

ध्रियते मारुतिस्तात मारुतप्रतिमो यदि ।वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २३ ॥

Segmented

ध्रियते मारुति तात मारुत-प्रतिमः यदि वैश्वानर-समः वीर्ये जीवित-आशा ततो भवेत्

Analysis

Word Lemma Parse
ध्रियते धृ pos=v,p=3,n=s,l=lat
मारुति मारुति pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मारुत मारुत pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
यदि यदि pos=i
वैश्वानर वैश्वानर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
जीवित जीवित pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
ततो ततस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin