Original

तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ।हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥ २२ ॥

Segmented

तस्मिञ् जीवति वीरे तु हतम् अपि अहतम् बलम् हनुमन्त् उज्झित-प्राणे जीवन्तो ऽपि वयम् हताः

Analysis

Word Lemma Parse
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
तु तु pos=i
हतम् हन् pos=va,g=n,c=1,n=s,f=part
अपि अपि pos=i
अहतम् अहत pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=7,n=s
उज्झित उज्झित pos=a,comp=y
प्राणे प्राण pos=n,g=m,c=7,n=s
जीवन्तो जीव् pos=va,g=m,c=1,n=p,f=part
ऽपि अपि pos=i
वयम् मद् pos=n,g=,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part