Original

विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् ।शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥ २१ ॥

Segmented

विभीषण-वचः श्रुत्वा जाम्बवान् वाक्यम् अब्रवीत् शृणु नैरृत-शार्दूल यस्मात् पृच्छामि मारुतिम्

Analysis

Word Lemma Parse
विभीषण विभीषण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शृणु श्रु pos=v,p=2,n=s,l=lot
नैरृत नैरृत pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यस्मात् यस्मात् pos=i
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
मारुतिम् मारुति pos=n,g=m,c=2,n=s