Original

नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।आर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥ २० ॥

Segmented

न एव राजनि सुग्रीवे न अङ्गदे न अपि राघवे आर्य संदर्शितः स्नेहो यथा वायुसुते परः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
राजनि राजन् pos=n,g=m,c=7,n=s
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
pos=i
अङ्गदे अङ्गद pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
राघवे राघव pos=n,g=m,c=7,n=s
आर्य आर्य pos=a,g=m,c=8,n=s
संदर्शितः संदर्शय् pos=va,g=m,c=1,n=s,f=part
स्नेहो स्नेह pos=n,g=m,c=1,n=s
यथा यथा pos=i
वायुसुते वायुसुत pos=n,g=m,c=7,n=s
परः पर pos=n,g=m,c=1,n=s